B 317-12 Tattvakaumudī on the Śiśupālavadha
Manuscript culture infobox
Filmed in: B 317/12
Title: Śiśupālavadha
Dimensions: 31 x 9 cm x 136 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1451
Remarks: w Tattvakaumudī; A 1055/9
Reel No. B 317-12
Inventory No. 81920
Title Tattvakaumudī
Remarks This is a commentary on the Śiśupālabadha of Māgha; the same manuscript is photographed as A 1055/9.
Author Bhavadatta
Subject Kāvya
Language Sanskrit
Reference Title Śiśupālavadha on the SSP, p. 150a no. 5564 refers to SSP, p. 116a, no. 4285
Manuscript Details
Script Newari
Material paper
State incomplete
Size 30.1 x 9.0 cm
Folios 134
Lines per Folio 10
Foliation figures in right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1451
Manuscript Features
Missing; text is available from the fol. 3r, up to the 136v.
Excerpts
Beginning
vidhumarocid gatāśanaḥ kim iti [[vi]]tartkadvayaṃ tatra prathamaṃ pariharati
abhūrur aruṇaḥ sa eva sārathir yyasya sa raviḥ tasya gataṃ gamanaṃ tiraścīnaṃ tiryyag bhavati | dvitīyaṃ havir bhujo ʼgne mūrddhajvanaṃ prasiddhaṃ ataś caitad vayātiriktaṃ sarvvato visāridhāmādhaḥ patati kasyai tat kim etat sarvvān evāsmān dhakṣatīty aniṣṭhaśaṅkayā(!) ākulaṃ vyagraṃ yathā syād ity evaṃ janair īkṣitaṃ avalokitaṃ kiṃbhūtaṃ muniṃ dadarśeti pūrvaślokena saṃbaddhaḥ (fol. 3r1–4)
End
nāny eva vāriruhāṇi kubalayāṇi yatra sugaghaṭi tāny ati sambandhāni caṣakāṇy api sajjitāny alaṃkṛtāni kṣālitāni sūrabhīni dhūpanādinā ullasamtu nayanānīva vāriruhāni yatra casake‥ty asaṃkṣipyata ity ācāraḥ sughaṭitāni suvarṇakārādinā sunirmmi… (fol. 136v8–9)
«Sub-colophon:»
iti tattvakaumudyāṃ navamaḥ sarggaḥ || (fol. 136v5)
Microfilm Details
Reel No. B 317/12 = A 1055/9
Date of Filming 09-07-1972
Exposures 137
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 29-09-2003
Bibliography