B 317-12 Tattvakaumudī on the Śiśupālavadha

Template:NR

Manuscript culture infobox

Filmed in: B 317/12
Title: Śiśupālavadha
Dimensions: 31 x 9 cm x 136 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1451
Remarks: w Tattvakaumudī; A 1055/9


Reel No. B 317-12

Inventory No. 81920

Title Tattvakaumudī

Remarks This is a commentary on the Śiśupālabadha of Māgha; the same manuscript is photographed as A 1055/9.

Author Bhavadatta

Subject Kāvya

Language Sanskrit

Reference Title Śiśupālavadha on the SSP, p. 150a no. 5564 refers to SSP, p. 116a, no. 4285

Manuscript Details

Script Newari

Material paper

State incomplete

Size 30.1 x 9.0 cm

Folios 134

Lines per Folio 10

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1451

Manuscript Features

Missing; text is available from the fol. 3r, up to the 136v.

Excerpts

Beginning

vidhumarocid gatāśanaḥ kim iti [[vi]]tartkadvayaṃ tatra prathamaṃ pariharati

abhūrur aruṇaḥ sa eva sārathir yyasya sa raviḥ tasya gataṃ gamanaṃ tiraścīnaṃ tiryyag bhavati | dvitīyaṃ havir bhujo ʼgne mūrddhajvanaṃ prasiddhaṃ ataś caitad vayātiriktaṃ sarvvato visāridhāmādhaḥ patati kasyai tat kim etat sarvvān evāsmān dhakṣatīty aniṣṭhaśaṅkayā(!) ākulaṃ vyagraṃ yathā syād ity evaṃ janair īkṣitaṃ avalokitaṃ kiṃbhūtaṃ muniṃ dadarśeti pūrvaślokena saṃbaddhaḥ (fol. 3r1–4)

End

nāny eva vāriruhāṇi kubalayāṇi yatra sugaghaṭi tāny ati sambandhāni caṣakāṇy api sajjitāny alaṃkṛtāni kṣālitāni sūrabhīni dhūpanādinā ullasamtu nayanānīva vāriruhāni yatra casake‥ty asaṃkṣipyata ity ācāraḥ sughaṭitāni suvarṇakārādinā sunirmmi… (fol. 136v8–9)

«Sub-colophon:»

iti tattvakaumudyāṃ navamaḥ sarggaḥ || (fol. 136v5)

Microfilm Details

Reel No. B 317/12 = A 1055/9

Date of Filming 09-07-1972

Exposures 137

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 29-09-2003

Bibliography